सुबन्तावली ?क्रौशशतिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रौशशतिकम् क्रौशशतिके क्रौशशतिकानि
सम्बोधनम्क्रौशशतिक क्रौशशतिके क्रौशशतिकानि
द्वितीयाक्रौशशतिकम् क्रौशशतिके क्रौशशतिकानि
तृतीयाक्रौशशतिकेन क्रौशशतिकाभ्याम् क्रौशशतिकैः
चतुर्थीक्रौशशतिकाय क्रौशशतिकाभ्याम् क्रौशशतिकेभ्यः
पञ्चमीक्रौशशतिकात् क्रौशशतिकाभ्याम् क्रौशशतिकेभ्यः
षष्ठीक्रौशशतिकस्य क्रौशशतिकयोः क्रौशशतिकानाम्
सप्तमीक्रौशशतिके क्रौशशतिकयोः क्रौशशतिकेषु

समास क्रौशशतिक

अव्यय ॰क्रौशशतिकम् ॰क्रौशशतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria