Declension table of koṇaspṛgvṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṇaspṛgvṛttam | koṇaspṛgvṛtte | koṇaspṛgvṛttāni |
Vocative | koṇaspṛgvṛtta | koṇaspṛgvṛtte | koṇaspṛgvṛttāni |
Accusative | koṇaspṛgvṛttam | koṇaspṛgvṛtte | koṇaspṛgvṛttāni |
Instrumental | koṇaspṛgvṛttena | koṇaspṛgvṛttābhyām | koṇaspṛgvṛttaiḥ |
Dative | koṇaspṛgvṛttāya | koṇaspṛgvṛttābhyām | koṇaspṛgvṛttebhyaḥ |
Ablative | koṇaspṛgvṛttāt | koṇaspṛgvṛttābhyām | koṇaspṛgvṛttebhyaḥ |
Genitive | koṇaspṛgvṛttasya | koṇaspṛgvṛttayoḥ | koṇaspṛgvṛttānām |
Locative | koṇaspṛgvṛtte | koṇaspṛgvṛttayoḥ | koṇaspṛgvṛtteṣu |