Declension table of kāryatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryatvam | kāryatve | kāryatvāni |
Vocative | kāryatva | kāryatve | kāryatvāni |
Accusative | kāryatvam | kāryatve | kāryatvāni |
Instrumental | kāryatvena | kāryatvābhyām | kāryatvaiḥ |
Dative | kāryatvāya | kāryatvābhyām | kāryatvebhyaḥ |
Ablative | kāryatvāt | kāryatvābhyām | kāryatvebhyaḥ |
Genitive | kāryatvasya | kāryatvayoḥ | kāryatvānām |
Locative | kāryatve | kāryatvayoḥ | kāryatveṣu |