Declension table of ?kṣaṇadṛṣṭanaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣaṇadṛṣṭanaṣṭam | kṣaṇadṛṣṭanaṣṭe | kṣaṇadṛṣṭanaṣṭāni |
Vocative | kṣaṇadṛṣṭanaṣṭa | kṣaṇadṛṣṭanaṣṭe | kṣaṇadṛṣṭanaṣṭāni |
Accusative | kṣaṇadṛṣṭanaṣṭam | kṣaṇadṛṣṭanaṣṭe | kṣaṇadṛṣṭanaṣṭāni |
Instrumental | kṣaṇadṛṣṭanaṣṭena | kṣaṇadṛṣṭanaṣṭābhyām | kṣaṇadṛṣṭanaṣṭaiḥ |
Dative | kṣaṇadṛṣṭanaṣṭāya | kṣaṇadṛṣṭanaṣṭābhyām | kṣaṇadṛṣṭanaṣṭebhyaḥ |
Ablative | kṣaṇadṛṣṭanaṣṭāt | kṣaṇadṛṣṭanaṣṭābhyām | kṣaṇadṛṣṭanaṣṭebhyaḥ |
Genitive | kṣaṇadṛṣṭanaṣṭasya | kṣaṇadṛṣṭanaṣṭayoḥ | kṣaṇadṛṣṭanaṣṭānām |
Locative | kṣaṇadṛṣṭanaṣṭe | kṣaṇadṛṣṭanaṣṭayoḥ | kṣaṇadṛṣṭanaṣṭeṣu |