सुबन्तावली ?क्षणदृष्टनष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षणदृष्टनष्टम् क्षणदृष्टनष्टे क्षणदृष्टनष्टानि
सम्बोधनम्क्षणदृष्टनष्ट क्षणदृष्टनष्टे क्षणदृष्टनष्टानि
द्वितीयाक्षणदृष्टनष्टम् क्षणदृष्टनष्टे क्षणदृष्टनष्टानि
तृतीयाक्षणदृष्टनष्टेन क्षणदृष्टनष्टाभ्याम् क्षणदृष्टनष्टैः
चतुर्थीक्षणदृष्टनष्टाय क्षणदृष्टनष्टाभ्याम् क्षणदृष्टनष्टेभ्यः
पञ्चमीक्षणदृष्टनष्टात् क्षणदृष्टनष्टाभ्याम् क्षणदृष्टनष्टेभ्यः
षष्ठीक्षणदृष्टनष्टस्य क्षणदृष्टनष्टयोः क्षणदृष्टनष्टानाम्
सप्तमीक्षणदृष्टनष्टे क्षणदृष्टनष्टयोः क्षणदृष्टनष्टेषु

समास क्षणदृष्टनष्ट

अव्यय ॰क्षणदृष्टनष्टम् ॰क्षणदृष्टनष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria