Declension table of ?janadvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | janadvat | janadvantī janadvatī | janadvanti |
Vocative | janadvat | janadvantī janadvatī | janadvanti |
Accusative | janadvat | janadvantī janadvatī | janadvanti |
Instrumental | janadvatā | janadvadbhyām | janadvadbhiḥ |
Dative | janadvate | janadvadbhyām | janadvadbhyaḥ |
Ablative | janadvataḥ | janadvadbhyām | janadvadbhyaḥ |
Genitive | janadvataḥ | janadvatoḥ | janadvatām |
Locative | janadvati | janadvatoḥ | janadvatsu |