सुबन्तावली ?जनद्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनद्वत् जनद्वन्ती जनद्वती जनद्वन्ति
सम्बोधनम्जनद्वत् जनद्वन्ती जनद्वती जनद्वन्ति
द्वितीयाजनद्वत् जनद्वन्ती जनद्वती जनद्वन्ति
तृतीयाजनद्वता जनद्वद्भ्याम् जनद्वद्भिः
चतुर्थीजनद्वते जनद्वद्भ्याम् जनद्वद्भ्यः
पञ्चमीजनद्वतः जनद्वद्भ्याम् जनद्वद्भ्यः
षष्ठीजनद्वतः जनद्वतोः जनद्वताम्
सप्तमीजनद्वति जनद्वतोः जनद्वत्सु

अव्यय ॰जनद्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria