Declension table of ?jātarūpapariṣkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātarūpapariṣkṛtam | jātarūpapariṣkṛte | jātarūpapariṣkṛtāni |
Vocative | jātarūpapariṣkṛta | jātarūpapariṣkṛte | jātarūpapariṣkṛtāni |
Accusative | jātarūpapariṣkṛtam | jātarūpapariṣkṛte | jātarūpapariṣkṛtāni |
Instrumental | jātarūpapariṣkṛtena | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtaiḥ |
Dative | jātarūpapariṣkṛtāya | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtebhyaḥ |
Ablative | jātarūpapariṣkṛtāt | jātarūpapariṣkṛtābhyām | jātarūpapariṣkṛtebhyaḥ |
Genitive | jātarūpapariṣkṛtasya | jātarūpapariṣkṛtayoḥ | jātarūpapariṣkṛtānām |
Locative | jātarūpapariṣkṛte | jātarūpapariṣkṛtayoḥ | jātarūpapariṣkṛteṣu |