सुबन्तावली जातरूपपरिष्कृतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | जातरूपपरिष्कृतम् | जातरूपपरिष्कृते | जातरूपपरिष्कृतानि |
सम्बोधनम् | जातरूपपरिष्कृत | जातरूपपरिष्कृते | जातरूपपरिष्कृतानि |
द्वितीया | जातरूपपरिष्कृतम् | जातरूपपरिष्कृते | जातरूपपरिष्कृतानि |
तृतीया | जातरूपपरिष्कृतेन | जातरूपपरिष्कृताभ्याम् | जातरूपपरिष्कृतैः |
चतुर्थी | जातरूपपरिष्कृताय | जातरूपपरिष्कृताभ्याम् | जातरूपपरिष्कृतेभ्यः |
पञ्चमी | जातरूपपरिष्कृतात् | जातरूपपरिष्कृताभ्याम् | जातरूपपरिष्कृतेभ्यः |
षष्ठी | जातरूपपरिष्कृतस्य | जातरूपपरिष्कृतयोः | जातरूपपरिष्कृतानाम् |
सप्तमी | जातरूपपरिष्कृते | जातरूपपरिष्कृतयोः | जातरूपपरिष्कृतेषु |