Declension table of ?hatasādhvasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hatasādhvasam | hatasādhvase | hatasādhvasāni |
Vocative | hatasādhvasa | hatasādhvase | hatasādhvasāni |
Accusative | hatasādhvasam | hatasādhvase | hatasādhvasāni |
Instrumental | hatasādhvasena | hatasādhvasābhyām | hatasādhvasaiḥ |
Dative | hatasādhvasāya | hatasādhvasābhyām | hatasādhvasebhyaḥ |
Ablative | hatasādhvasāt | hatasādhvasābhyām | hatasādhvasebhyaḥ |
Genitive | hatasādhvasasya | hatasādhvasayoḥ | hatasādhvasānām |
Locative | hatasādhvase | hatasādhvasayoḥ | hatasādhvaseṣu |