सुबन्तावली ?हतसाध्वस

Roma

नपुंसकम्एकद्विबहु
प्रथमाहतसाध्वसम् हतसाध्वसे हतसाध्वसानि
सम्बोधनम्हतसाध्वस हतसाध्वसे हतसाध्वसानि
द्वितीयाहतसाध्वसम् हतसाध्वसे हतसाध्वसानि
तृतीयाहतसाध्वसेन हतसाध्वसाभ्याम् हतसाध्वसैः
चतुर्थीहतसाध्वसाय हतसाध्वसाभ्याम् हतसाध्वसेभ्यः
पञ्चमीहतसाध्वसात् हतसाध्वसाभ्याम् हतसाध्वसेभ्यः
षष्ठीहतसाध्वसस्य हतसाध्वसयोः हतसाध्वसानाम्
सप्तमीहतसाध्वसे हतसाध्वसयोः हतसाध्वसेषु

समास हतसाध्वस

अव्यय ॰हतसाध्वसम् ॰हतसाध्वसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria