Declension table of ?grabhaṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grabhaṇavat | grabhaṇavantī grabhaṇavatī | grabhaṇavanti |
Vocative | grabhaṇavat | grabhaṇavantī grabhaṇavatī | grabhaṇavanti |
Accusative | grabhaṇavat | grabhaṇavantī grabhaṇavatī | grabhaṇavanti |
Instrumental | grabhaṇavatā | grabhaṇavadbhyām | grabhaṇavadbhiḥ |
Dative | grabhaṇavate | grabhaṇavadbhyām | grabhaṇavadbhyaḥ |
Ablative | grabhaṇavataḥ | grabhaṇavadbhyām | grabhaṇavadbhyaḥ |
Genitive | grabhaṇavataḥ | grabhaṇavatoḥ | grabhaṇavatām |
Locative | grabhaṇavati | grabhaṇavatoḥ | grabhaṇavatsu |