सुबन्तावली ?ग्रभणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाग्रभणवत् ग्रभणवन्ती ग्रभणवती ग्रभणवन्ति
सम्बोधनम्ग्रभणवत् ग्रभणवन्ती ग्रभणवती ग्रभणवन्ति
द्वितीयाग्रभणवत् ग्रभणवन्ती ग्रभणवती ग्रभणवन्ति
तृतीयाग्रभणवता ग्रभणवद्भ्याम् ग्रभणवद्भिः
चतुर्थीग्रभणवते ग्रभणवद्भ्याम् ग्रभणवद्भ्यः
पञ्चमीग्रभणवतः ग्रभणवद्भ्याम् ग्रभणवद्भ्यः
षष्ठीग्रभणवतः ग्रभणवतोः ग्रभणवताम्
सप्तमीग्रभणवति ग्रभणवतोः ग्रभणवत्सु

अव्यय ॰ग्रभणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria