Declension table of gorakṣaśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gorakṣaśatakam | gorakṣaśatake | gorakṣaśatakāni |
Vocative | gorakṣaśataka | gorakṣaśatake | gorakṣaśatakāni |
Accusative | gorakṣaśatakam | gorakṣaśatake | gorakṣaśatakāni |
Instrumental | gorakṣaśatakena | gorakṣaśatakābhyām | gorakṣaśatakaiḥ |
Dative | gorakṣaśatakāya | gorakṣaśatakābhyām | gorakṣaśatakebhyaḥ |
Ablative | gorakṣaśatakāt | gorakṣaśatakābhyām | gorakṣaśatakebhyaḥ |
Genitive | gorakṣaśatakasya | gorakṣaśatakayoḥ | gorakṣaśatakānām |
Locative | gorakṣaśatake | gorakṣaśatakayoḥ | gorakṣaśatakeṣu |