Declension table of ?goṣpadatṛtīyāvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣpadatṛtīyāvratam | goṣpadatṛtīyāvrate | goṣpadatṛtīyāvratāni |
Vocative | goṣpadatṛtīyāvrata | goṣpadatṛtīyāvrate | goṣpadatṛtīyāvratāni |
Accusative | goṣpadatṛtīyāvratam | goṣpadatṛtīyāvrate | goṣpadatṛtīyāvratāni |
Instrumental | goṣpadatṛtīyāvratena | goṣpadatṛtīyāvratābhyām | goṣpadatṛtīyāvrataiḥ |
Dative | goṣpadatṛtīyāvratāya | goṣpadatṛtīyāvratābhyām | goṣpadatṛtīyāvratebhyaḥ |
Ablative | goṣpadatṛtīyāvratāt | goṣpadatṛtīyāvratābhyām | goṣpadatṛtīyāvratebhyaḥ |
Genitive | goṣpadatṛtīyāvratasya | goṣpadatṛtīyāvratayoḥ | goṣpadatṛtīyāvratānām |
Locative | goṣpadatṛtīyāvrate | goṣpadatṛtīyāvratayoḥ | goṣpadatṛtīyāvrateṣu |