सुबन्तावली ?गोष्पदतृतीयाव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमागोष्पदतृतीयाव्रतम् गोष्पदतृतीयाव्रते गोष्पदतृतीयाव्रतानि
सम्बोधनम्गोष्पदतृतीयाव्रत गोष्पदतृतीयाव्रते गोष्पदतृतीयाव्रतानि
द्वितीयागोष्पदतृतीयाव्रतम् गोष्पदतृतीयाव्रते गोष्पदतृतीयाव्रतानि
तृतीयागोष्पदतृतीयाव्रतेन गोष्पदतृतीयाव्रताभ्याम् गोष्पदतृतीयाव्रतैः
चतुर्थीगोष्पदतृतीयाव्रताय गोष्पदतृतीयाव्रताभ्याम् गोष्पदतृतीयाव्रतेभ्यः
पञ्चमीगोष्पदतृतीयाव्रतात् गोष्पदतृतीयाव्रताभ्याम् गोष्पदतृतीयाव्रतेभ्यः
षष्ठीगोष्पदतृतीयाव्रतस्य गोष्पदतृतीयाव्रतयोः गोष्पदतृतीयाव्रतानाम्
सप्तमीगोष्पदतृतीयाव्रते गोष्पदतृतीयाव्रतयोः गोष्पदतृतीयाव्रतेषु

समास गोष्पदतृतीयाव्रत

अव्यय ॰गोष्पदतृतीयाव्रतम् ॰गोष्पदतृतीयाव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria