Declension table of ?evambhūtavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evambhūtavat | evambhūtavantī evambhūtavatī | evambhūtavanti |
Vocative | evambhūtavat | evambhūtavantī evambhūtavatī | evambhūtavanti |
Accusative | evambhūtavat | evambhūtavantī evambhūtavatī | evambhūtavanti |
Instrumental | evambhūtavatā | evambhūtavadbhyām | evambhūtavadbhiḥ |
Dative | evambhūtavate | evambhūtavadbhyām | evambhūtavadbhyaḥ |
Ablative | evambhūtavataḥ | evambhūtavadbhyām | evambhūtavadbhyaḥ |
Genitive | evambhūtavataḥ | evambhūtavatoḥ | evambhūtavatām |
Locative | evambhūtavati | evambhūtavatoḥ | evambhūtavatsu |