सुबन्तावली ?एवम्भूतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाएवम्भूतवत् एवम्भूतवन्ती एवम्भूतवती एवम्भूतवन्ति
सम्बोधनम्एवम्भूतवत् एवम्भूतवन्ती एवम्भूतवती एवम्भूतवन्ति
द्वितीयाएवम्भूतवत् एवम्भूतवन्ती एवम्भूतवती एवम्भूतवन्ति
तृतीयाएवम्भूतवता एवम्भूतवद्भ्याम् एवम्भूतवद्भिः
चतुर्थीएवम्भूतवते एवम्भूतवद्भ्याम् एवम्भूतवद्भ्यः
पञ्चमीएवम्भूतवतः एवम्भूतवद्भ्याम् एवम्भूतवद्भ्यः
षष्ठीएवम्भूतवतः एवम्भूतवतोः एवम्भूतवताम्
सप्तमीएवम्भूतवति एवम्भूतवतोः एवम्भूतवत्सु

अव्यय ॰एवम्भूतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria