Declension table of ?edhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | edhavat | edhavantī edhavatī | edhavanti |
Vocative | edhavat | edhavantī edhavatī | edhavanti |
Accusative | edhavat | edhavantī edhavatī | edhavanti |
Instrumental | edhavatā | edhavadbhyām | edhavadbhiḥ |
Dative | edhavate | edhavadbhyām | edhavadbhyaḥ |
Ablative | edhavataḥ | edhavadbhyām | edhavadbhyaḥ |
Genitive | edhavataḥ | edhavatoḥ | edhavatām |
Locative | edhavati | edhavatoḥ | edhavatsu |