सुबन्तावली ?एधवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाएधवत् एधवन्ती एधवती एधवन्ति
सम्बोधनम्एधवत् एधवन्ती एधवती एधवन्ति
द्वितीयाएधवत् एधवन्ती एधवती एधवन्ति
तृतीयाएधवता एधवद्भ्याम् एधवद्भिः
चतुर्थीएधवते एधवद्भ्याम् एधवद्भ्यः
पञ्चमीएधवतः एधवद्भ्याम् एधवद्भ्यः
षष्ठीएधवतः एधवतोः एधवताम्
सप्तमीएधवति एधवतोः एधवत्सु

अव्यय ॰एधवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria