Declension table of ?dvātriṃśallakṣaṇopetaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvātriṃśallakṣaṇopetam | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
Vocative | dvātriṃśallakṣaṇopeta | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
Accusative | dvātriṃśallakṣaṇopetam | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetāni |
Instrumental | dvātriṃśallakṣaṇopetena | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetaiḥ |
Dative | dvātriṃśallakṣaṇopetāya | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
Ablative | dvātriṃśallakṣaṇopetāt | dvātriṃśallakṣaṇopetābhyām | dvātriṃśallakṣaṇopetebhyaḥ |
Genitive | dvātriṃśallakṣaṇopetasya | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopetānām |
Locative | dvātriṃśallakṣaṇopete | dvātriṃśallakṣaṇopetayoḥ | dvātriṃśallakṣaṇopeteṣu |