सुबन्तावली ?द्वात्रिंशल्लक्षणोपेत

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वात्रिंशल्लक्षणोपेतम् द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेतानि
सम्बोधनम्द्वात्रिंशल्लक्षणोपेत द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेतानि
द्वितीयाद्वात्रिंशल्लक्षणोपेतम् द्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेतानि
तृतीयाद्वात्रिंशल्लक्षणोपेतेन द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेतैः
चतुर्थीद्वात्रिंशल्लक्षणोपेताय द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेतेभ्यः
पञ्चमीद्वात्रिंशल्लक्षणोपेतात् द्वात्रिंशल्लक्षणोपेताभ्याम् द्वात्रिंशल्लक्षणोपेतेभ्यः
षष्ठीद्वात्रिंशल्लक्षणोपेतस्य द्वात्रिंशल्लक्षणोपेतयोः द्वात्रिंशल्लक्षणोपेतानाम्
सप्तमीद्वात्रिंशल्लक्षणोपेते द्वात्रिंशल्लक्षणोपेतयोः द्वात्रिंशल्लक्षणोपेतेषु

समास द्वात्रिंशल्लक्षणोपेत

अव्यय ॰द्वात्रिंशल्लक्षणोपेतम् ॰द्वात्रिंशल्लक्षणोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria