Declension table of ?dvādaśaliṅgastavanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvādaśaliṅgastavanam | dvādaśaliṅgastavane | dvādaśaliṅgastavanāni |
Vocative | dvādaśaliṅgastavana | dvādaśaliṅgastavane | dvādaśaliṅgastavanāni |
Accusative | dvādaśaliṅgastavanam | dvādaśaliṅgastavane | dvādaśaliṅgastavanāni |
Instrumental | dvādaśaliṅgastavanena | dvādaśaliṅgastavanābhyām | dvādaśaliṅgastavanaiḥ |
Dative | dvādaśaliṅgastavanāya | dvādaśaliṅgastavanābhyām | dvādaśaliṅgastavanebhyaḥ |
Ablative | dvādaśaliṅgastavanāt | dvādaśaliṅgastavanābhyām | dvādaśaliṅgastavanebhyaḥ |
Genitive | dvādaśaliṅgastavanasya | dvādaśaliṅgastavanayoḥ | dvādaśaliṅgastavanānām |
Locative | dvādaśaliṅgastavane | dvādaśaliṅgastavanayoḥ | dvādaśaliṅgastavaneṣu |