सुबन्तावली ?द्वादशलिङ्गस्तवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशलिङ्गस्तवनम् द्वादशलिङ्गस्तवने द्वादशलिङ्गस्तवनानि
सम्बोधनम्द्वादशलिङ्गस्तवन द्वादशलिङ्गस्तवने द्वादशलिङ्गस्तवनानि
द्वितीयाद्वादशलिङ्गस्तवनम् द्वादशलिङ्गस्तवने द्वादशलिङ्गस्तवनानि
तृतीयाद्वादशलिङ्गस्तवनेन द्वादशलिङ्गस्तवनाभ्याम् द्वादशलिङ्गस्तवनैः
चतुर्थीद्वादशलिङ्गस्तवनाय द्वादशलिङ्गस्तवनाभ्याम् द्वादशलिङ्गस्तवनेभ्यः
पञ्चमीद्वादशलिङ्गस्तवनात् द्वादशलिङ्गस्तवनाभ्याम् द्वादशलिङ्गस्तवनेभ्यः
षष्ठीद्वादशलिङ्गस्तवनस्य द्वादशलिङ्गस्तवनयोः द्वादशलिङ्गस्तवनानाम्
सप्तमीद्वादशलिङ्गस्तवने द्वादशलिङ्गस्तवनयोः द्वादशलिङ्गस्तवनेषु

समास द्वादशलिङ्गस्तवन

अव्यय ॰द्वादशलिङ्गस्तवनम् ॰द्वादशलिङ्गस्तवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria