Declension table of dhuvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhuvanam | dhuvane | dhuvanāni |
Vocative | dhuvana | dhuvane | dhuvanāni |
Accusative | dhuvanam | dhuvane | dhuvanāni |
Instrumental | dhuvanena | dhuvanābhyām | dhuvanaiḥ |
Dative | dhuvanāya | dhuvanābhyām | dhuvanebhyaḥ |
Ablative | dhuvanāt | dhuvanābhyām | dhuvanebhyaḥ |
Genitive | dhuvanasya | dhuvanayoḥ | dhuvanānām |
Locative | dhuvane | dhuvanayoḥ | dhuvaneṣu |