Declension table of ?dhūmadarśinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmadarśi | dhūmadarśinī | dhūmadarśīni |
Vocative | dhūmadarśin dhūmadarśi | dhūmadarśinī | dhūmadarśīni |
Accusative | dhūmadarśi | dhūmadarśinī | dhūmadarśīni |
Instrumental | dhūmadarśinā | dhūmadarśibhyām | dhūmadarśibhiḥ |
Dative | dhūmadarśine | dhūmadarśibhyām | dhūmadarśibhyaḥ |
Ablative | dhūmadarśinaḥ | dhūmadarśibhyām | dhūmadarśibhyaḥ |
Genitive | dhūmadarśinaḥ | dhūmadarśinoḥ | dhūmadarśinām |
Locative | dhūmadarśini | dhūmadarśinoḥ | dhūmadarśiṣu |