Declension table of dhīratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīratvam | dhīratve | dhīratvāni |
Vocative | dhīratva | dhīratve | dhīratvāni |
Accusative | dhīratvam | dhīratve | dhīratvāni |
Instrumental | dhīratvena | dhīratvābhyām | dhīratvaiḥ |
Dative | dhīratvāya | dhīratvābhyām | dhīratvebhyaḥ |
Ablative | dhīratvāt | dhīratvābhyām | dhīratvebhyaḥ |
Genitive | dhīratvasya | dhīratvayoḥ | dhīratvānām |
Locative | dhīratve | dhīratvayoḥ | dhīratveṣu |