Declension table of dhārāgṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārāgṛham | dhārāgṛhe | dhārāgṛhāṇi |
Vocative | dhārāgṛha | dhārāgṛhe | dhārāgṛhāṇi |
Accusative | dhārāgṛham | dhārāgṛhe | dhārāgṛhāṇi |
Instrumental | dhārāgṛheṇa | dhārāgṛhābhyām | dhārāgṛhaiḥ |
Dative | dhārāgṛhāya | dhārāgṛhābhyām | dhārāgṛhebhyaḥ |
Ablative | dhārāgṛhāt | dhārāgṛhābhyām | dhārāgṛhebhyaḥ |
Genitive | dhārāgṛhasya | dhārāgṛhayoḥ | dhārāgṛhāṇām |
Locative | dhārāgṛhe | dhārāgṛhayoḥ | dhārāgṛheṣu |