Declension table of dhāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇam | dhāraṇe | dhāraṇāni |
Vocative | dhāraṇa | dhāraṇe | dhāraṇāni |
Accusative | dhāraṇam | dhāraṇe | dhāraṇāni |
Instrumental | dhāraṇena | dhāraṇābhyām | dhāraṇaiḥ |
Dative | dhāraṇāya | dhāraṇābhyām | dhāraṇebhyaḥ |
Ablative | dhāraṇāt | dhāraṇābhyām | dhāraṇebhyaḥ |
Genitive | dhāraṇasya | dhāraṇayoḥ | dhāraṇānām |
Locative | dhāraṇe | dhāraṇayoḥ | dhāraṇeṣu |