Declension table of dhānyamaya

Deva

NeuterSingularDualPlural
Nominativedhānyamayam dhānyamaye dhānyamayāni
Vocativedhānyamaya dhānyamaye dhānyamayāni
Accusativedhānyamayam dhānyamaye dhānyamayāni
Instrumentaldhānyamayena dhānyamayābhyām dhānyamayaiḥ
Dativedhānyamayāya dhānyamayābhyām dhānyamayebhyaḥ
Ablativedhānyamayāt dhānyamayābhyām dhānyamayebhyaḥ
Genitivedhānyamayasya dhānyamayayoḥ dhānyamayānām
Locativedhānyamaye dhānyamayayoḥ dhānyamayeṣu

Compound dhānyamaya -

Adverb -dhānyamayam -dhānyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria