Declension table of dhānyabījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyabījam | dhānyabīje | dhānyabījāni |
Vocative | dhānyabīja | dhānyabīje | dhānyabījāni |
Accusative | dhānyabījam | dhānyabīje | dhānyabījāni |
Instrumental | dhānyabījena | dhānyabījābhyām | dhānyabījaiḥ |
Dative | dhānyabījāya | dhānyabījābhyām | dhānyabījebhyaḥ |
Ablative | dhānyabījāt | dhānyabījābhyām | dhānyabījebhyaḥ |
Genitive | dhānyabījasya | dhānyabījayoḥ | dhānyabījānām |
Locative | dhānyabīje | dhānyabījayoḥ | dhānyabījeṣu |