Declension table of dhānurdaṇḍikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānurdaṇḍikam | dhānurdaṇḍike | dhānurdaṇḍikāni |
Vocative | dhānurdaṇḍika | dhānurdaṇḍike | dhānurdaṇḍikāni |
Accusative | dhānurdaṇḍikam | dhānurdaṇḍike | dhānurdaṇḍikāni |
Instrumental | dhānurdaṇḍikena | dhānurdaṇḍikābhyām | dhānurdaṇḍikaiḥ |
Dative | dhānurdaṇḍikāya | dhānurdaṇḍikābhyām | dhānurdaṇḍikebhyaḥ |
Ablative | dhānurdaṇḍikāt | dhānurdaṇḍikābhyām | dhānurdaṇḍikebhyaḥ |
Genitive | dhānurdaṇḍikasya | dhānurdaṇḍikayoḥ | dhānurdaṇḍikānām |
Locative | dhānurdaṇḍike | dhānurdaṇḍikayoḥ | dhānurdaṇḍikeṣu |