Declension table of ?devajagdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devajagdham | devajagdhe | devajagdhāni |
Vocative | devajagdha | devajagdhe | devajagdhāni |
Accusative | devajagdham | devajagdhe | devajagdhāni |
Instrumental | devajagdhena | devajagdhābhyām | devajagdhaiḥ |
Dative | devajagdhāya | devajagdhābhyām | devajagdhebhyaḥ |
Ablative | devajagdhāt | devajagdhābhyām | devajagdhebhyaḥ |
Genitive | devajagdhasya | devajagdhayoḥ | devajagdhānām |
Locative | devajagdhe | devajagdhayoḥ | devajagdheṣu |