Declension table of daśatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daśat | daśantī daśatī | daśanti |
Vocative | daśat | daśantī daśatī | daśanti |
Accusative | daśat | daśantī daśatī | daśanti |
Instrumental | daśatā | daśadbhyām | daśadbhiḥ |
Dative | daśate | daśadbhyām | daśadbhyaḥ |
Ablative | daśataḥ | daśadbhyām | daśadbhyaḥ |
Genitive | daśataḥ | daśatoḥ | daśatām |
Locative | daśati | daśatoḥ | daśatsu |