Declension table of caṇḍeśvaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍeśvaram | caṇḍeśvare | caṇḍeśvarāṇi |
Vocative | caṇḍeśvara | caṇḍeśvare | caṇḍeśvarāṇi |
Accusative | caṇḍeśvaram | caṇḍeśvare | caṇḍeśvarāṇi |
Instrumental | caṇḍeśvareṇa | caṇḍeśvarābhyām | caṇḍeśvaraiḥ |
Dative | caṇḍeśvarāya | caṇḍeśvarābhyām | caṇḍeśvarebhyaḥ |
Ablative | caṇḍeśvarāt | caṇḍeśvarābhyām | caṇḍeśvarebhyaḥ |
Genitive | caṇḍeśvarasya | caṇḍeśvarayoḥ | caṇḍeśvarāṇām |
Locative | caṇḍeśvare | caṇḍeśvarayoḥ | caṇḍeśvareṣu |