Declension table of ?bhayadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhayadānam | bhayadāne | bhayadānāni |
Vocative | bhayadāna | bhayadāne | bhayadānāni |
Accusative | bhayadānam | bhayadāne | bhayadānāni |
Instrumental | bhayadānena | bhayadānābhyām | bhayadānaiḥ |
Dative | bhayadānāya | bhayadānābhyām | bhayadānebhyaḥ |
Ablative | bhayadānāt | bhayadānābhyām | bhayadānebhyaḥ |
Genitive | bhayadānasya | bhayadānayoḥ | bhayadānānām |
Locative | bhayadāne | bhayadānayoḥ | bhayadāneṣu |