Declension table of ?avaśaṅgamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaśaṅgamam | avaśaṅgame | avaśaṅgamāni |
Vocative | avaśaṅgama | avaśaṅgame | avaśaṅgamāni |
Accusative | avaśaṅgamam | avaśaṅgame | avaśaṅgamāni |
Instrumental | avaśaṅgamena | avaśaṅgamābhyām | avaśaṅgamaiḥ |
Dative | avaśaṅgamāya | avaśaṅgamābhyām | avaśaṅgamebhyaḥ |
Ablative | avaśaṅgamāt | avaśaṅgamābhyām | avaśaṅgamebhyaḥ |
Genitive | avaśaṅgamasya | avaśaṅgamayoḥ | avaśaṅgamānām |
Locative | avaśaṅgame | avaśaṅgamayoḥ | avaśaṅgameṣu |