सुबन्तावली ?अवशङ्गम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवशङ्गमम् अवशङ्गमे अवशङ्गमानि
सम्बोधनम्अवशङ्गम अवशङ्गमे अवशङ्गमानि
द्वितीयाअवशङ्गमम् अवशङ्गमे अवशङ्गमानि
तृतीयाअवशङ्गमेन अवशङ्गमाभ्याम् अवशङ्गमैः
चतुर्थीअवशङ्गमाय अवशङ्गमाभ्याम् अवशङ्गमेभ्यः
पञ्चमीअवशङ्गमात् अवशङ्गमाभ्याम् अवशङ्गमेभ्यः
षष्ठीअवशङ्गमस्य अवशङ्गमयोः अवशङ्गमानाम्
सप्तमीअवशङ्गमे अवशङ्गमयोः अवशङ्गमेषु

समास अवशङ्गम

अव्यय ॰अवशङ्गमम् ॰अवशङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria