Declension table of ?avayavarūpakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avayavarūpakam | avayavarūpake | avayavarūpakāṇi |
Vocative | avayavarūpaka | avayavarūpake | avayavarūpakāṇi |
Accusative | avayavarūpakam | avayavarūpake | avayavarūpakāṇi |
Instrumental | avayavarūpakeṇa | avayavarūpakābhyām | avayavarūpakaiḥ |
Dative | avayavarūpakāya | avayavarūpakābhyām | avayavarūpakebhyaḥ |
Ablative | avayavarūpakāt | avayavarūpakābhyām | avayavarūpakebhyaḥ |
Genitive | avayavarūpakasya | avayavarūpakayoḥ | avayavarūpakāṇām |
Locative | avayavarūpake | avayavarūpakayoḥ | avayavarūpakeṣu |