सुबन्तावली ?अवयवरूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवयवरूपकम् अवयवरूपके अवयवरूपकाणि
सम्बोधनम्अवयवरूपक अवयवरूपके अवयवरूपकाणि
द्वितीयाअवयवरूपकम् अवयवरूपके अवयवरूपकाणि
तृतीयाअवयवरूपकेण अवयवरूपकाभ्याम् अवयवरूपकैः
चतुर्थीअवयवरूपकाय अवयवरूपकाभ्याम् अवयवरूपकेभ्यः
पञ्चमीअवयवरूपकात् अवयवरूपकाभ्याम् अवयवरूपकेभ्यः
षष्ठीअवयवरूपकस्य अवयवरूपकयोः अवयवरूपकाणाम्
सप्तमीअवयवरूपके अवयवरूपकयोः अवयवरूपकेषु

समास अवयवरूपक

अव्यय ॰अवयवरूपकम् ॰अवयवरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria