Declension table of ?avasvadvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avasvadvat | avasvadvantī avasvadvatī | avasvadvanti |
Vocative | avasvadvat | avasvadvantī avasvadvatī | avasvadvanti |
Accusative | avasvadvat | avasvadvantī avasvadvatī | avasvadvanti |
Instrumental | avasvadvatā | avasvadvadbhyām | avasvadvadbhiḥ |
Dative | avasvadvate | avasvadvadbhyām | avasvadvadbhyaḥ |
Ablative | avasvadvataḥ | avasvadvadbhyām | avasvadvadbhyaḥ |
Genitive | avasvadvataḥ | avasvadvatoḥ | avasvadvatām |
Locative | avasvadvati | avasvadvatoḥ | avasvadvatsu |