Declension table of ?avanaddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avanaddham | avanaddhe | avanaddhāni |
Vocative | avanaddha | avanaddhe | avanaddhāni |
Accusative | avanaddham | avanaddhe | avanaddhāni |
Instrumental | avanaddhena | avanaddhābhyām | avanaddhaiḥ |
Dative | avanaddhāya | avanaddhābhyām | avanaddhebhyaḥ |
Ablative | avanaddhāt | avanaddhābhyām | avanaddhebhyaḥ |
Genitive | avanaddhasya | avanaddhayoḥ | avanaddhānām |
Locative | avanaddhe | avanaddhayoḥ | avanaddheṣu |