Declension table of ?avadyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadyat | avadyantī avadyatī | avadyanti |
Vocative | avadyat | avadyantī avadyatī | avadyanti |
Accusative | avadyat | avadyantī avadyatī | avadyanti |
Instrumental | avadyatā | avadyadbhyām | avadyadbhiḥ |
Dative | avadyate | avadyadbhyām | avadyadbhyaḥ |
Ablative | avadyataḥ | avadyadbhyām | avadyadbhyaḥ |
Genitive | avadyataḥ | avadyatoḥ | avadyatām |
Locative | avadyati | avadyatoḥ | avadyatsu |