Declension table of ?avadatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadat | avadantī avadatī | avadanti |
Vocative | avadat | avadantī avadatī | avadanti |
Accusative | avadat | avadantī avadatī | avadanti |
Instrumental | avadatā | avadadbhyām | avadadbhiḥ |
Dative | avadate | avadadbhyām | avadadbhyaḥ |
Ablative | avadataḥ | avadadbhyām | avadadbhyaḥ |
Genitive | avadataḥ | avadatoḥ | avadatām |
Locative | avadati | avadatoḥ | avadatsu |