Declension table of ?audgrabhaṇatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | audgrabhaṇatvam | audgrabhaṇatve | audgrabhaṇatvāni |
Vocative | audgrabhaṇatva | audgrabhaṇatve | audgrabhaṇatvāni |
Accusative | audgrabhaṇatvam | audgrabhaṇatve | audgrabhaṇatvāni |
Instrumental | audgrabhaṇatvena | audgrabhaṇatvābhyām | audgrabhaṇatvaiḥ |
Dative | audgrabhaṇatvāya | audgrabhaṇatvābhyām | audgrabhaṇatvebhyaḥ |
Ablative | audgrabhaṇatvāt | audgrabhaṇatvābhyām | audgrabhaṇatvebhyaḥ |
Genitive | audgrabhaṇatvasya | audgrabhaṇatvayoḥ | audgrabhaṇatvānām |
Locative | audgrabhaṇatve | audgrabhaṇatvayoḥ | audgrabhaṇatveṣu |