Declension table of ariṣṭatātiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ariṣṭatāti | ariṣṭatātinī | ariṣṭatātīni |
Vocative | ariṣṭatāti | ariṣṭatātinī | ariṣṭatātīni |
Accusative | ariṣṭatāti | ariṣṭatātinī | ariṣṭatātīni |
Instrumental | ariṣṭatātinā | ariṣṭatātibhyām | ariṣṭatātibhiḥ |
Dative | ariṣṭatātine | ariṣṭatātibhyām | ariṣṭatātibhyaḥ |
Ablative | ariṣṭatātinaḥ | ariṣṭatātibhyām | ariṣṭatātibhyaḥ |
Genitive | ariṣṭatātinaḥ | ariṣṭatātinoḥ | ariṣṭatātīnām |
Locative | ariṣṭatātini | ariṣṭatātinoḥ | ariṣṭatātiṣu |