Declension table of ?aphalakāṅkṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aphalakāṅkṣi | aphalakāṅkṣiṇī | aphalakāṅkṣīṇi |
Vocative | aphalakāṅkṣin aphalakāṅkṣi | aphalakāṅkṣiṇī | aphalakāṅkṣīṇi |
Accusative | aphalakāṅkṣi | aphalakāṅkṣiṇī | aphalakāṅkṣīṇi |
Instrumental | aphalakāṅkṣiṇā | aphalakāṅkṣibhyām | aphalakāṅkṣibhiḥ |
Dative | aphalakāṅkṣiṇe | aphalakāṅkṣibhyām | aphalakāṅkṣibhyaḥ |
Ablative | aphalakāṅkṣiṇaḥ | aphalakāṅkṣibhyām | aphalakāṅkṣibhyaḥ |
Genitive | aphalakāṅkṣiṇaḥ | aphalakāṅkṣiṇoḥ | aphalakāṅkṣiṇām |
Locative | aphalakāṅkṣiṇi | aphalakāṅkṣiṇoḥ | aphalakāṅkṣiṣu |