Declension table of ?aparadīkṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparadīkṣi | aparadīkṣiṇī | aparadīkṣīṇi |
Vocative | aparadīkṣin aparadīkṣi | aparadīkṣiṇī | aparadīkṣīṇi |
Accusative | aparadīkṣi | aparadīkṣiṇī | aparadīkṣīṇi |
Instrumental | aparadīkṣiṇā | aparadīkṣibhyām | aparadīkṣibhiḥ |
Dative | aparadīkṣiṇe | aparadīkṣibhyām | aparadīkṣibhyaḥ |
Ablative | aparadīkṣiṇaḥ | aparadīkṣibhyām | aparadīkṣibhyaḥ |
Genitive | aparadīkṣiṇaḥ | aparadīkṣiṇoḥ | aparadīkṣiṇām |
Locative | aparadīkṣiṇi | aparadīkṣiṇoḥ | aparadīkṣiṣu |