सुबन्तावली ?अपरदीक्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपरदीक्षि अपरदीक्षिणी अपरदीक्षीणि
सम्बोधनम्अपरदीक्षिन् अपरदीक्षि अपरदीक्षिणी अपरदीक्षीणि
द्वितीयाअपरदीक्षि अपरदीक्षिणी अपरदीक्षीणि
तृतीयाअपरदीक्षिणा अपरदीक्षिभ्याम् अपरदीक्षिभिः
चतुर्थीअपरदीक्षिणे अपरदीक्षिभ्याम् अपरदीक्षिभ्यः
पञ्चमीअपरदीक्षिणः अपरदीक्षिभ्याम् अपरदीक्षिभ्यः
षष्ठीअपरदीक्षिणः अपरदीक्षिणोः अपरदीक्षिणाम्
सप्तमीअपरदीक्षिणि अपरदीक्षिणोः अपरदीक्षिषु

समास अपरदीक्षि

अव्यय ॰अपरदीक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria