Declension table of ?anavabudhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anavabudhyamānam | anavabudhyamāne | anavabudhyamānāni |
Vocative | anavabudhyamāna | anavabudhyamāne | anavabudhyamānāni |
Accusative | anavabudhyamānam | anavabudhyamāne | anavabudhyamānāni |
Instrumental | anavabudhyamānena | anavabudhyamānābhyām | anavabudhyamānaiḥ |
Dative | anavabudhyamānāya | anavabudhyamānābhyām | anavabudhyamānebhyaḥ |
Ablative | anavabudhyamānāt | anavabudhyamānābhyām | anavabudhyamānebhyaḥ |
Genitive | anavabudhyamānasya | anavabudhyamānayoḥ | anavabudhyamānānām |
Locative | anavabudhyamāne | anavabudhyamānayoḥ | anavabudhyamāneṣu |